Original

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् ।रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ॥ २ ॥

Segmented

प्रमति तु रुरुम् नाम घृताच्याम् समजीजनत् रुरुः प्रमद्वरायाम् तु शुनकम् समजीजनत्

Analysis

Word Lemma Parse
प्रमति प्रमति pos=n,g=m,c=1,n=s
तु तु pos=i
रुरुम् रुरु pos=n,g=m,c=2,n=s
नाम नाम pos=i
घृताच्याम् घृताची pos=n,g=f,c=7,n=s
समजीजनत् संजन् pos=v,p=3,n=s,l=lun
रुरुः रुरु pos=n,g=m,c=1,n=s
प्रमद्वरायाम् प्रमद्वरा pos=n,g=f,c=7,n=s
तु तु pos=i
शुनकम् शुनक pos=n,g=m,c=2,n=s
समजीजनत् संजन् pos=v,p=3,n=s,l=lun