Original

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः ।विचेष्टमानां पतितां भूतले पद्मवर्चसम् ॥ १९ ॥

Segmented

ददर्श ताम् पिता च एव ते च एव अन्ये तपस्विनः विचेष्टमानाम् पतिताम् भू-तले पद्म-वर्चस्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
विचेष्टमानाम् विचेष्ट् pos=va,g=f,c=2,n=s,f=part
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पद्म पद्म pos=n,comp=y
वर्चस् वर्चस् pos=n,g=f,c=2,n=s