Original

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता ।भूयो मनोहरतरा बभूव तनुमध्यमा ॥ १८ ॥

Segmented

प्रसुप्ता इव अभवत् च अपि भुवि सर्प-विष-अर्दिता भूयो मनोहरतरा बभूव तनु-मध्यमा

Analysis

Word Lemma Parse
प्रसुप्ता प्रस्वप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
भुवि भू pos=n,g=f,c=7,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
भूयो भूयस् pos=i
मनोहरतरा मनोहरतर pos=a,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तनु तनु pos=a,comp=y
मध्यमा मध्यम pos=n,g=f,c=1,n=s