Original

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा ।विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ॥ १६ ॥

Segmented

स तस्याः संप्रमत्तायाः चोदितः काल-धर्मणा विष-उपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
संप्रमत्तायाः संप्रमद् pos=va,g=f,c=6,n=s,f=part
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
धर्मणा धर्मन् pos=n,g=n,c=3,n=s
विष विष pos=n,comp=y
उपलिप्तान् उपलिप् pos=va,g=m,c=2,n=p,f=part
दशनान् दशन pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan