Original

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् ।पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ॥ १५ ॥

Segmented

न अपश्यत प्रसुप्तम् वै भुजगम् तिर्यग् आयतम् पदा च एनम् समाक्रामन् मुमूर्षुः काल-चोदिता

Analysis

Word Lemma Parse
pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
भुजगम् भुजग pos=n,g=m,c=2,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
पदा पद् pos=n,g=m,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समाक्रामन् समाक्रम् pos=v,p=3,n=s,l=lan
मुमूर्षुः मुमूर्षु pos=a,g=f,c=1,n=s
काल काल pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part