Original

ततः कतिपयाहस्य विवाहे समुपस्थिते ।सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ॥ १४ ॥

Segmented

ततः कतिपयाहस्य विवाहे समुपस्थिते सखीभिः क्रीडती सार्धम् सा कन्या वरवर्णिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
कतिपयाहस्य कतिपयाह pos=n,g=m,c=6,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
सखीभिः सखी pos=n,g=f,c=3,n=p
क्रीडती क्रीड् pos=va,g=f,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s