Original

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् ।विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ॥ १३ ॥

Segmented

ततः प्रादात् पिता कन्याम् रुरवे ताम् प्रमद्वराम् विवाहम् स्थापयित्वा अग्रे नक्षत्रे भग-दैवते

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पिता पितृ pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
रुरवे रुरु pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रमद्वराम् प्रमद्वरा pos=n,g=f,c=2,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
स्थापयित्वा स्थापय् pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
भग भग pos=n,comp=y
दैवते दैवत pos=n,g=n,c=7,n=s