Original

पितरं सखिभिः सोऽथ वाचयामास भार्गवः ।प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ॥ १२ ॥

Segmented

पितरम् सखिभिः सो ऽथ वाचयामास भार्गवः प्रमति च अभ्ययात् श्रुत्वा स्थूलकेशम् यशस्विनम्

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
सखिभिः सखि pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
प्रमति प्रमति pos=n,g=m,c=1,n=s
pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
स्थूलकेशम् स्थूलकेश pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s