Original

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् ।बभूव किल धर्मात्मा मदनानुगतात्मवान् ॥ ११ ॥

Segmented

ताम् आश्रम-पदे तस्य रुरुः दृष्ट्वा प्रमद्वराम् बभूव किल धर्म-आत्मा मदन-अनुगत-आत्मवान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
प्रमद्वराम् प्रमद्वरा pos=n,g=f,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
किल किल pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मदन मदन pos=n,comp=y
अनुगत अनुगम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s