Original

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता ।ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ॥ १० ॥

Segmented

प्रमदाभ्यो वरा सा तु सर्व-रूप-गुण-अन्विता ततः प्रमद्वरा इति अस्याः नाम चक्रे महान् ऋषिः

Analysis

Word Lemma Parse
प्रमदाभ्यो प्रमदा pos=n,g=f,c=5,n=p
वरा वर pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
ततः ततस् pos=i
प्रमद्वरा प्रमद्वरा pos=n,g=f,c=1,n=s
इति इति pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s