Original

सूत उवाच ।स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् ।सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ॥ १ ॥

Segmented

सूत उवाच स च अपि च्यवनो ब्रह्मन् भार्गवो ऽजनयत् सुतम् सुकन्यायाम् महात्मानम् प्रमतिम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
च्यवनो च्यवन pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
ऽजनयत् जनय् pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
सुकन्यायाम् सुकन्या pos=n,g=f,c=7,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
प्रमतिम् प्रमति pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s