Original

अशक्तः कार्यकरणे परिभूतः स यौवनैः ।सहोपजीविभिश्चैव तां जरां नाभिकामये ॥ ६ ॥

Segmented

अशक्तः कार्य-करणे परिभूतः स यौवनैः सह उपजीविभिः च एव ताम् जराम् न अभिकामये

Analysis

Word Lemma Parse
अशक्तः अशक्त pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
करणे करण pos=n,g=n,c=7,n=s
परिभूतः परिभू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
यौवनैः यौवन pos=n,g=n,c=3,n=p
सह सह pos=i
उपजीविभिः उपजीविन् pos=a,g=m,c=3,n=p
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
जराम् जरा pos=n,g=f,c=2,n=s
pos=i
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat