Original

यदुरुवाच ।सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः ।वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥ ५ ॥

Segmented

यदुः उवाच सित-श्मश्रु-शिराः दीनो जरया शिथिलीकृतः वली-संतत-गात्रः च दुर्दर्शो दुर्बलः कृशः

Analysis

Word Lemma Parse
यदुः यदु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सित सित pos=a,comp=y
श्मश्रु श्मश्रु pos=n,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
जरया जरा pos=n,g=f,c=3,n=s
शिथिलीकृतः शिथिलीकृ pos=va,g=m,c=1,n=s,f=part
वली वली pos=n,comp=y
संतत संतन् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
pos=i
दुर्दर्शो दुर्दर्श pos=a,g=m,c=1,n=s
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s