Original

पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ४ ॥

Segmented

पूर्णे वर्ष-सहस्रे तु पुनः ते यौवनम् तु अहम् दत्त्वा स्वम् प्रतिपत्स्यामि पाप्मानम् जरया सह

Analysis

Word Lemma Parse
पूर्णे पूर्ण pos=a,g=n,c=7,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
पुनः पुनर् pos=i
ते त्वद् pos=n,g=,c=4,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
दत्त्वा दा pos=vi
स्वम् स्व pos=a,g=m,c=2,n=s
प्रतिपत्स्यामि प्रतिपद् pos=v,p=1,n=s,l=lrt
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
जरया जरा pos=n,g=f,c=3,n=s
सह सह pos=i