Original

ययातिरुवाच ।पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥ ३० ॥

Segmented

ययातिः उवाच पूरो प्रीतो ऽस्मि ते वत्स प्रीतः च इदम् ददामि ते सर्व-काम-समृद्धा ते प्रजा राज्ये भविष्यति

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूरो पूरु pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt