Original

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ॥ २९ ॥

Segmented

जरया अहम् प्रतिच्छन्नो वयः-रूप-धरः ते यौवनम् भवते दत्त्वा चरिष्यामि यथा आत्थ माम्

Analysis

Word Lemma Parse
जरया जरा pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रतिच्छन्नो प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,comp=y
रूप रूप pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
भवते भू pos=v,p=3,n=s,l=lat
दत्त्वा दा pos=vi
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s