Original

वैशंपायन उवाच ।एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ।यथात्थ मां महाराज तत्करिष्यामि ते वचः ॥ २७ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः प्रत्युवाच पूरुः पितरम् अञ्जसा यथा आत्थ माम् महा-राज तत् करिष्यामि ते वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पूरुः पूरु pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s