Original

पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि ।जरा वली च मे तात पलितानि च पर्यगुः ।काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २४ ॥

Segmented

पूरो त्वम् मे प्रियः पुत्रः त्वम् वरीयान् भविष्यसि जरा वली च मे तात पलितानि च पर्यगुः काव्यस्य उशनसः शापान् न च तृप्तो ऽस्मि यौवने

Analysis

Word Lemma Parse
पूरो पूरु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वरीयान् वरीयस् pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
जरा जरा pos=n,g=f,c=1,n=s
वली वली pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
पलितानि पलित pos=n,g=n,c=1,n=p
pos=i
पर्यगुः परिगा pos=v,p=3,n=p,l=lun
काव्यस्य काव्य pos=n,g=m,c=6,n=s
उशनसः उशनस् pos=n,g=m,c=6,n=s
शापान् शाप pos=n,g=m,c=5,n=s
pos=i
pos=i
तृप्तो तृप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यौवने यौवन pos=n,g=n,c=7,n=s