Original

प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव ।अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥ २३ ॥

Segmented

प्रजाः च यौवन-प्राप्ताः विनशिष्यन्ति अनो तव अग्नि-प्रस्कन्दन-परः त्वम् च अपि एवम् भविष्यसि

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
यौवन यौवन pos=n,comp=y
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
विनशिष्यन्ति विनश् pos=v,p=3,n=p,l=lrt
अनो अनु pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
अग्नि अग्नि pos=n,comp=y
प्रस्कन्दन प्रस्कन्दन pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
एवम् एवम् pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt