Original

ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ॥ २२ ॥

Segmented

ययातिः उवाच यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि जरा-दोषः त्वया उक्तवान् ऽयम् तस्मात् त्वम् प्रतिपत्स्यसे

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदयात् हृदय pos=n,g=n,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
प्रयच्छसि प्रयम् pos=v,p=2,n=s,l=lat
जरा जरा pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt