Original

अनुरुवाच ।जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा ।न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ २१ ॥

Segmented

अनुः उवाच जीर्णः शिशु-वत् आदत्ते ऽकाले ऽन्नम् अशुचिः यथा न जुहोति च काले ऽग्निम् ताम् जराम् न अभिकामये

Analysis

Word Lemma Parse
अनुः अनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जीर्णः जृ pos=va,g=m,c=1,n=s,f=part
शिशु शिशु pos=n,comp=y
वत् वत् pos=i
आदत्ते आदा pos=v,p=3,n=s,l=lat
ऽकाले अकाल pos=n,g=m,c=7,n=s
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
अशुचिः अशुचि pos=a,g=m,c=1,n=s
यथा यथा pos=i
pos=i
जुहोति हु pos=v,p=3,n=s,l=lat
pos=i
काले काल pos=n,g=m,c=7,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जराम् जरा pos=n,g=f,c=2,n=s
pos=i
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat