Original

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ २० ॥

Segmented

अनो त्वम् प्रतिपद्यस्व पाप्मानम् जरया सह एकम् वर्ष-सहस्रम् तु चरेयम् यौवनेन ते

Analysis

Word Lemma Parse
अनो अनु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
जरया जरा pos=n,g=f,c=3,n=s
सह सह pos=i
एकम् एक pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin
यौवनेन यौवन pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s