Original

उडुपप्लवसंतारो यत्र नित्यं भविष्यति ।अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ॥ १९ ॥

Segmented

उडुप-प्लव-संतारः यत्र नित्यम् भविष्यति अ राजा भोज-शब्दम् त्वम् तत्र अवाप्स्यसि स अन्वयः

Analysis

Word Lemma Parse
उडुप उडुप pos=n,comp=y
प्लव प्लव pos=n,comp=y
संतारः संतार pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
pos=i
अन्वयः अन्वय pos=n,g=m,c=1,n=s