Original

ययातिरुवाच ।यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥ १८ ॥

Segmented

ययातिः उवाच यत् त्वम् मे हृदयात् जातः वयः स्वम् न प्रयच्छसि तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदयात् हृदय pos=n,g=n,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
वयः वयस् pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
प्रयच्छसि प्रयम् pos=v,p=2,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
द्रुह्यो द्रुह्यु pos=n,g=m,c=8,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
क्वचित् क्वचिद् pos=i