Original

द्रुह्युरुवाच ।न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ॥ १७ ॥

Segmented

द्रुह्युः उवाच न गजम् न रथम् न अश्वम् जीर्णो भुङ्क्ते न च स्त्रियम् वाच्-भङ्गः च अस्य भवति तत् जराम् न अभिकामये

Analysis

Word Lemma Parse
द्रुह्युः द्रुह्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
गजम् गज pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
जीर्णो जृ pos=va,g=m,c=1,n=s,f=part
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
वाच् वाच् pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
जराम् जरा pos=n,g=f,c=2,n=s
pos=i
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat