Original

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥ १५ ॥

Segmented

द्रुह्यो त्वम् प्रतिपद्यस्व वर्ण-रूप-विनाशिन् जराम् वर्ष-सहस्रम् मे यौवनम् स्वम् ददस्व च

Analysis

Word Lemma Parse
द्रुह्यो द्रुह्यु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
वर्ण वर्ण pos=n,comp=y
रूप रूप pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s
जराम् जरा pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यौवनम् यौवन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
ददस्व दा pos=v,p=2,n=s,l=lot
pos=i