Original

वैशंपायन उवाच ।एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥ १४ ॥

Segmented

वैशंपायन उवाच एवम् स तुर्वसुम् शप्त्वा ययातिः सुतम् आत्मनः शर्मिष्ठायाः सुतम् द्रुह्युम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
तुर्वसुम् तुर्वसु pos=n,g=m,c=2,n=s
शप्त्वा शप् pos=vi
ययातिः ययाति pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शर्मिष्ठायाः शर्मिष्ठा pos=n,g=f,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
द्रुह्युम् द्रुह्यु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan