Original

गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च ।पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ॥ १३ ॥

Segmented

गुरु-दार-प्रसक्तेषु तिर्यग्योनि-गतेषु च पशु-धर्मिन् पापेषु म्लेच्छेषु प्रभविष्यसि

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
प्रसक्तेषु प्रसञ्ज् pos=va,g=m,c=7,n=p,f=part
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
pos=i
पशु पशु pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=7,n=p
पापेषु पाप pos=a,g=m,c=7,n=p
म्लेच्छेषु म्लेच्छ pos=n,g=m,c=7,n=p
प्रभविष्यसि प्रभू pos=v,p=2,n=s,l=lrt