Original

संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥ १२ ॥

Segmented

संकीर्ण-आचार-धर्मेषु प्रतिलोम-चरेषु च पिशित-आशिन् च अन्त्येषु मूढ राजा भविष्यसि

Analysis

Word Lemma Parse
संकीर्ण संकृ pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
प्रतिलोम प्रतिलोम pos=a,comp=y
चरेषु चर pos=a,g=m,c=7,n=p
pos=i
पिशित पिशित pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=7,n=p
pos=i
अन्त्येषु अन्त्य pos=a,g=m,c=7,n=p
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt