Original

तुर्वसुरुवाच ।न कामये जरां तात कामभोगप्रणाशिनीम् ।बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ॥ १० ॥

Segmented

तुर्वसुः उवाच न कामये जराम् तात काम-भोग-प्रणाशिन् बल-रूप-अन्त-करणाम् बुद्धि-प्राण-विनाशिन्

Analysis

Word Lemma Parse
तुर्वसुः तुर्वसु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
जराम् जरा pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
भोग भोग pos=n,comp=y
प्रणाशिन् प्रणाशिन् pos=a,g=f,c=2,n=s
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
प्राण प्राण pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s