Original

वैशंपायन उवाच ।जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह ।पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ १ ॥

Segmented

वैशंपायन उवाच जराम् प्राप्य ययातिः तु स्व-पुरम् प्राप्य च एव ह पुत्रम् ज्येष्ठम् वरिष्ठम् च यदुम् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जराम् जरा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
ययातिः ययाति pos=n,g=m,c=1,n=s
तु तु pos=i
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
एव एव pos=i
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
pos=i
यदुम् यदु pos=n,g=m,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s