Original

वैशंपायन उवाच ।अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः ।जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ॥ ८ ॥

Segmented

वैशंपायन उवाच अन्योन्यम् एवम् उक्त्वा च सम्प्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यम् इति एव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
pos=i
सम्प्रहस्य सम्प्रहस् pos=vi
pos=i
ते तद् pos=n,g=f,c=1,n=d
मिथः मिथस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भार्गवी भार्गवी pos=n,g=f,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i