Original

देवयान्युवाच ।यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ ७ ॥

Segmented

देवयानी उवाच यदि एतत् एवम् शर्मिष्ठे न मन्युः विद्यते मम अपत्यम् यदि ते लब्धम् ज्येष्ठतः श्रेष्ठात् च वै द्विजात्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
शर्मिष्ठे शर्मिष्ठा pos=n,g=f,c=8,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
ज्येष्ठतः ज्येष्ठ pos=a,g=m,c=5,n=s
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
pos=i
वै वै pos=i
द्विजात् द्विज pos=n,g=m,c=5,n=s