Original

शर्मिष्ठोवाच ।ओजसा तेजसा चैव दीप्यमानं रविं यथा ।तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ ६ ॥

Segmented

शर्मिष्ठा उवाच ओजसा तेजसा च एव दीप्यमानम् रविम् यथा तम् दृष्ट्वा मम संप्रष्टुम् शक्तिः न आसीत् शुचि-स्मिते

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
रविम् रवि pos=n,g=m,c=2,n=s
यथा यथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
संप्रष्टुम् सम्प्रच्छ् pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s