Original

देवयान्युवाच ।शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः ।गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥ ५ ॥

Segmented

देवयानी उवाच शोभनम् भीरु सत्यम् चेद् अथ स ज्ञायते द्विजः गोत्र-नाम-अभिजनात् वेत्तुम् इच्छामि तम् द्विजम्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शोभनम् शोभन pos=a,g=n,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
गोत्र गोत्र pos=n,comp=y
नाम नामन् pos=n,comp=y
अभिजनात् अभिजन pos=n,g=m,c=5,n=s
वेत्तुम् विद् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s