Original

वयो दास्यति ते पुत्रो यः स राजा भविष्यति ।आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ४१ ॥

Segmented

वयो दास्यति ते पुत्रो यः स राजा भविष्यति आयुष्मान् कीर्तिमत् च एव बहु-अपत्यः तथा एव च

Analysis

Word Lemma Parse
वयो वयस् pos=n,g=n,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
आयुष्मान् आयुष्मत् pos=a,g=m,c=1,n=s
कीर्तिमत् कीर्तिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
अपत्यः अपत्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i