Original

नाहमन्यायतः काममाचरामि शुचिस्मिते ।तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ ४ ॥

Segmented

न अहम् अन्यायतः कामम् आचरामि शुचि-स्मिते तस्माद् ऋषेः मे अपत्यम् इति सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अन्यायतः अन्याय pos=n,g=m,c=5,n=s
कामम् काम pos=n,g=m,c=2,n=s
आचरामि आचर् pos=v,p=1,n=s,l=lat
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
ऋषेः ऋषि pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
इति इति pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s