Original

ययातिरुवाच ।राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा ।यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥ ३९ ॥

Segmented

ययातिः उवाच राज्य-भाज् स भवेद् ब्रह्मन् पुण्य-भाज् कीर्ति-भाज् तथा यो मे दद्याद् वयः पुत्रः तत् भवान् अनुमन्यताम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्य राज्य pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
तथा तथा pos=i
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वयः वयस् pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot