Original

वैशंपायन उवाच ।क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ ३६ ॥

Segmented

वैशंपायन उवाच क्रुद्धेन उशनसा शप्तो ययातिः नाहुषः तदा पूर्वम् वयः परित्यज्य जराम् सद्यो ऽन्वपद्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
उशनसा उशनस् pos=n,g=m,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ययातिः ययाति pos=n,g=m,c=1,n=s
नाहुषः नाहुष pos=n,g=m,c=1,n=s
तदा तदा pos=i
पूर्वम् पूर्वम् pos=i
वयः वयस् pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
जराम् जरा pos=n,g=f,c=2,n=s
सद्यो सद्यस् pos=i
ऽन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan