Original

शुक्र उवाच ।नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव ।मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ ३५ ॥

Segmented

शुक्र उवाच ननु अहम् प्रत्यवेक्ः ते मद्-अधीनः ऽसि पार्थिव मिथ्या आचारस्य धर्मेषु चौर्यम् भवति नाहुष

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ननु ननु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रत्यवेक्ः प्रत्यवेक्ष् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
अधीनः अधीन pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मिथ्या मिथ्या pos=i
आचारस्य आचार pos=n,g=m,c=6,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
चौर्यम् चौर्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नाहुष नाहुष pos=n,g=m,c=8,n=s