Original

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह ।अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥ ३४ ॥

Segmented

इति एतानि समीक्ष्य अहम् कारणानि भृगु-उद्वह अधर्म-भय-संविग्नः शर्मिष्ठाम् उपजग्मिवान्

Analysis

Word Lemma Parse
इति इति pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
कारणानि कारण pos=n,g=n,c=2,n=p
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
अधर्म अधर्म pos=n,comp=y
भय भय pos=n,comp=y
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part