Original

अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः ।नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥ ३३ ॥

Segmented

अभिकामाम् स्त्रियम् यः तु गम्याम् रहसि याचितः न उपैति स च धर्मेषु भ्रूण-हा इति उच्यते बुधैः

Analysis

Word Lemma Parse
अभिकामाम् अभिकाम pos=a,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
गम्याम् गम् pos=va,g=f,c=2,n=s,f=krtya
रहसि रहस् pos=n,g=n,c=7,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=n,g=m,c=3,n=p