Original

ऋतुं वै याचमानाया न ददाति पुमान्वृतः ।भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ॥ ३२ ॥

Segmented

ऋतुम् वै याचमानाया न ददाति पुमान् वृतः भ्रूण-हा इति उच्यते ब्रह्मन् स इह ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
ऋतुम् ऋतु pos=n,g=m,c=2,n=s
वै वै pos=i
याचमानाया याच् pos=va,g=f,c=6,n=s,f=part
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
इह इह pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p