Original

ययातिरुवाच ।ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥ ३१ ॥

Segmented

ययातिः उवाच ऋतुम् वै याचमानाया भगवन् न अन्य-चेतसा दुहितुः दानव-इन्द्रस्य धर्म्यम् एतत् कृतम् मया

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋतुम् ऋतु pos=n,g=m,c=2,n=s
वै वै pos=i
याचमानाया याच् pos=va,g=f,c=6,n=s,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
अन्य अन्य pos=n,comp=y
चेतसा चेतस् pos=n,g=m,c=3,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
दानव दानव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s