Original

शुक्र उवाच ।धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् ।तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ ३० ॥

Segmented

शुक्र उवाच धर्म-ज्ञः सन् महा-राज यो ऽधर्मम् अकृथाः प्रियम् तस्मात् जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽधर्मम् अधर्म pos=n,g=m,c=2,n=s
अकृथाः कृ pos=v,p=2,n=s,l=lun
प्रियम् प्रिय pos=a,g=m,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
जरा जरा pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अचिराद् अचिर pos=a,g=n,c=5,n=s
धर्षयिष्यति धर्षय् pos=v,p=3,n=s,l=lrt
दुर्जया दुर्जय pos=a,g=f,c=1,n=s