Original

शर्मिष्ठोवाच ।ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः ।स मया वरदः कामं याचितो धर्मसंहितम् ॥ ३ ॥

Segmented

शर्मिष्ठा उवाच ऋषिः अभ्यागतः कश्चिद् धर्म-आत्मा वेदपारगः स मया वर-दः कामम् याचितो धर्म-संहितम्

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part