Original

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह ।अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ २९ ॥

Segmented

धर्म-ज्ञः इति विख्यात एष राजा भृगु-उद्वह अतिक्रान्तः च मर्यादाम् काव्यैः एतत् कथयामि ते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
इति इति pos=i
विख्यात विख्या pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
अतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
काव्यैः काव्य pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कथयामि कथय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s