Original

त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना ।दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ २८ ॥

Segmented

त्रयो ऽस्याम् जनिताः पुत्रा राज्ञा अनेन ययातिना दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽस्याम् इदम् pos=n,g=f,c=7,n=s
जनिताः जनय् pos=va,g=m,c=1,n=p,f=part
पुत्रा पुत्र pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
ययातिना ययाति pos=n,g=m,c=3,n=s
दुर्भगाया दुर्भग pos=a,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
तु तु pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तात तात pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s