Original

देवयान्युवाच ।अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ॥ २७ ॥

Segmented

देवयानी उवाच अधर्मेण जितो धर्मः प्रवृत्तम् अधरोत्तरम् शर्मिष्ठया अतिवृत्ता अस्मि दुहित्रा वृषपर्वणः

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
अधरोत्तरम् अधरोत्तर pos=a,g=n,c=1,n=s
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
अतिवृत्ता अतिवृत् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s