Original

सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता ।अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ २६ ॥

Segmented

सा तु दृष्ट्वा एव पितरम् अभिवाद्य अग्रतस् स्थिता अनन्तरम् ययातिः तु पूजयामास भार्गवम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
अग्रतस् अग्रतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
तु तु pos=i
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s